A 439-5 Karmakāṇḍanibandha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 439/5
Title: Karmakāṇḍanibandha
Dimensions: 25.3 x 12.1 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1692
Remarks:


Reel No. A 439-5 Inventory No. 30417

Title Karmakāṇḍanibandhana

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.3 x 12.1 cm

Folios 8

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word rāmaḥ of the verso

Place of Deposit NAK

Accession No. 4/1692

Manuscript Features

Fols. 4–11 are available.

Excerpts

Beginning

oṁ nama iti prakṣālya tatra sthāpya ‥vahnimaṃḍalāya daśakalātmane nama iti saṃpūjya phaḍ iti arghaṃ prakṣālya tatra sthāpya oṁ sūryamaṃḍalāya dvādaśātmane nama iti saṃpūjya jalenāpūryya (fol. 4r1–2)

End

nyūnātiriktakarmāni mayā yāni kṛtāni ca ||

kṣamadhvaṃ tāni sarvāṇi yūyaṃ sarve tapodhanāḥ ||

saptarṣayo brahmaputrā bhaktyā saṃpūjitā mayā ||

sarvapāpaṃ vyapohantu jñānato ʼjñānataḥ kṛtam ||

vāyanaṃ

[[vāyanaṃ phalasaṃyuktaṃ saghṛtaṃ dakṣiṇānvitaṃ]]

dāsyāmi dvijavaryāya vrataṃ saṃpūrṇam astu me || (fol. 11v8–10)

Colophon

Microfilm Details

Reel No. A 439/5

Date of Filming 02-11-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-08-2009

Bibliography